कृदन्तरूपाणि - अधि + चित् + यङ् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेचितनम्
अनीयर्
अधिचेचितनीयः - अधिचेचितनीया
ण्वुल्
अधिचेचितकः - अधिचेचितिका
तुमुँन्
अधिचेचितितुम्
तव्य
अधिचेचितितव्यः - अधिचेचितितव्या
तृच्
अधिचेचितिता - अधिचेचितित्री
ल्यप्
अधिचेचित्य
क्तवतुँ
अधिचेचितितवान् - अधिचेचितितवती
क्त
अधिचेचितितः - अधिचेचितिता
शानच्
अधिचेचित्यमानः - अधिचेचित्यमाना
यत्
अधिचेचित्यः - अधिचेचित्या
घञ्
अधिचेचितः
अधिचेचिता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः