कृदन्तरूपाणि - अभि + चित् + यङ् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेचितनम्
अनीयर्
अभिचेचितनीयः - अभिचेचितनीया
ण्वुल्
अभिचेचितकः - अभिचेचितिका
तुमुँन्
अभिचेचितितुम्
तव्य
अभिचेचितितव्यः - अभिचेचितितव्या
तृच्
अभिचेचितिता - अभिचेचितित्री
ल्यप्
अभिचेचित्य
क्तवतुँ
अभिचेचितितवान् - अभिचेचितितवती
क्त
अभिचेचितितः - अभिचेचितिता
शानच्
अभिचेचित्यमानः - अभिचेचित्यमाना
यत्
अभिचेचित्यः - अभिचेचित्या
घञ्
अभिचेचितः
अभिचेचिता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः