कृदन्तरूपाणि - अभि + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचेतनम्
अनीयर्
अभिचेतनीयः - अभिचेतनीया
ण्वुल्
अभिचेतकः - अभिचेतिका
तुमुँन्
अभिचेतितुम्
तव्य
अभिचेतितव्यः - अभिचेतितव्या
तृच्
अभिचेतिता - अभिचेतित्री
ल्यप्
अभिचित्य
क्तवतुँ
अभिचित्तवान् - अभिचित्तवती
क्त
अभिचित्तः - अभिचित्ता
शतृँ
अभिचेतन् - अभिचेतन्ती
ण्यत्
अभिचेत्यः - अभिचेत्या
घञ्
अभिचेतः
अभिचितः - अभिचिता
क्तिन्
अभिचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः