कृदन्तरूपाणि - अभि + चित् + क्तवतुँ - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अभिचित्तवत् (पुं)
अभिचित्तवान्
अभिचित्तवती (स्त्री)
अभिचित्तवती
अभिचित्तवत् (नपुं)
अभिचित्तवत् / अभिचित्तवद्