कृदन्तरूपाणि - नि + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचेतनम्
अनीयर्
निचेतनीयः - निचेतनीया
ण्वुल्
निचेतकः - निचेतिका
तुमुँन्
निचेतितुम्
तव्य
निचेतितव्यः - निचेतितव्या
तृच्
निचेतिता - निचेतित्री
ल्यप्
निचित्य
क्तवतुँ
निचित्तवान् - निचित्तवती
क्त
निचित्तः - निचित्ता
शतृँ
निचेतन् - निचेतन्ती
ण्यत्
निचेत्यः - निचेत्या
घञ्
निचेतः
निचितः - निचिता
क्तिन्
निचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः