कृदन्तरूपाणि - सु + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुचेतनम्
अनीयर्
सुचेतनीयः - सुचेतनीया
ण्वुल्
सुचेतकः - सुचेतिका
तुमुँन्
सुचेतितुम्
तव्य
सुचेतितव्यः - सुचेतितव्या
तृच्
सुचेतिता - सुचेतित्री
ल्यप्
सुचित्य
क्तवतुँ
सुचित्तवान् - सुचित्तवती
क्त
सुचित्तः - सुचित्ता
शतृँ
सुचेतन् - सुचेतन्ती
ण्यत्
सुचेत्यः - सुचेत्या
घञ्
सुचेतः
सुचितः - सुचिता
क्तिन्
सुचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः