कृदन्तरूपाणि - अप + चित् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचेतनम्
अनीयर्
अपचेतनीयः - अपचेतनीया
ण्वुल्
अपचेतकः - अपचेतिका
तुमुँन्
अपचेतितुम्
तव्य
अपचेतितव्यः - अपचेतितव्या
तृच्
अपचेतिता - अपचेतित्री
ल्यप्
अपचित्य
क्तवतुँ
अपचित्तवान् - अपचित्तवती
क्त
अपचित्तः - अपचित्ता
शतृँ
अपचेतन् - अपचेतन्ती
ण्यत्
अपचेत्यः - अपचेत्या
घञ्
अपचेतः
अपचितः - अपचिता
क्तिन्
अपचित्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः