कृदन्तरूपाणि - चित् + यङ् - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेचितनम्
अनीयर्
चेचितनीयः - चेचितनीया
ण्वुल्
चेचितकः - चेचितिका
तुमुँन्
चेचितितुम्
तव्य
चेचितितव्यः - चेचितितव्या
तृच्
चेचितिता - चेचितित्री
क्त्वा
चेचितित्वा
क्तवतुँ
चेचितितवान् - चेचितितवती
क्त
चेचितितः - चेचितिता
शानच्
चेचित्यमानः - चेचित्यमाना
यत्
चेचित्यः - चेचित्या
घञ्
चेचितः
चेचिता


सनादि प्रत्ययाः

उपसर्गाः


अन्याः