कृदन्तरूपाणि - प्रति + चित् + क्तवतुँ - चितीँ सञ्ज्ञाने - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
प्रतिचित्तवत् (पुं)
प्रतिचित्तवान्
प्रतिचित्तवती (स्त्री)
प्रतिचित्तवती
प्रतिचित्तवत् (नपुं)
प्रतिचित्तवत् / प्रतिचित्तवद्