कृदन्तरूपाणि - परि + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनिनर्दिषणम्
अनीयर्
परिनिनर्दिषणीयः - परिनिनर्दिषणीया
ण्वुल्
परिनिनर्दिषकः - परिनिनर्दिषिका
तुमुँन्
परिनिनर्दिषितुम्
तव्य
परिनिनर्दिषितव्यः - परिनिनर्दिषितव्या
तृच्
परिनिनर्दिषिता - परिनिनर्दिषित्री
ल्यप्
परिनिनर्दिष्य
क्तवतुँ
परिनिनर्दिषितवान् - परिनिनर्दिषितवती
क्त
परिनिनर्दिषितः - परिनिनर्दिषिता
शतृँ
परिनिनर्दिषन् - परिनिनर्दिषन्ती
यत्
परिनिनर्दिष्यः - परिनिनर्दिष्या
अच्
परिनिनर्दिषः - परिनिनर्दिषा
घञ्
परिनिनर्दिषः
परिनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः