कृदन्तरूपाणि - सम् + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निनर्दिषणम् / संनिनर्दिषणम्
अनीयर्
सन्निनर्दिषणीयः / संनिनर्दिषणीयः - सन्निनर्दिषणीया / संनिनर्दिषणीया
ण्वुल्
सन्निनर्दिषकः / संनिनर्दिषकः - सन्निनर्दिषिका / संनिनर्दिषिका
तुमुँन्
सन्निनर्दिषितुम् / संनिनर्दिषितुम्
तव्य
सन्निनर्दिषितव्यः / संनिनर्दिषितव्यः - सन्निनर्दिषितव्या / संनिनर्दिषितव्या
तृच्
सन्निनर्दिषिता / संनिनर्दिषिता - सन्निनर्दिषित्री / संनिनर्दिषित्री
ल्यप्
सन्निनर्दिष्य / संनिनर्दिष्य
क्तवतुँ
सन्निनर्दिषितवान् / संनिनर्दिषितवान् - सन्निनर्दिषितवती / संनिनर्दिषितवती
क्त
सन्निनर्दिषितः / संनिनर्दिषितः - सन्निनर्दिषिता / संनिनर्दिषिता
शतृँ
सन्निनर्दिषन् / संनिनर्दिषन् - सन्निनर्दिषन्ती / संनिनर्दिषन्ती
यत्
सन्निनर्दिष्यः / संनिनर्दिष्यः - सन्निनर्दिष्या / संनिनर्दिष्या
अच्
सन्निनर्दिषः / संनिनर्दिषः - सन्निनर्दिषा - संनिनर्दिषा
घञ्
सन्निनर्दिषः / संनिनर्दिषः
सन्निनर्दिषा / संनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः