कृदन्तरूपाणि - निर् + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्निनर्दिषणम्
अनीयर्
निर्निनर्दिषणीयः - निर्निनर्दिषणीया
ण्वुल्
निर्निनर्दिषकः - निर्निनर्दिषिका
तुमुँन्
निर्निनर्दिषितुम्
तव्य
निर्निनर्दिषितव्यः - निर्निनर्दिषितव्या
तृच्
निर्निनर्दिषिता - निर्निनर्दिषित्री
ल्यप्
निर्निनर्दिष्य
क्तवतुँ
निर्निनर्दिषितवान् - निर्निनर्दिषितवती
क्त
निर्निनर्दिषितः - निर्निनर्दिषिता
शतृँ
निर्निनर्दिषन् - निर्निनर्दिषन्ती
यत्
निर्निनर्दिष्यः - निर्निनर्दिष्या
अच्
निर्निनर्दिषः - निर्निनर्दिषा
घञ्
निर्निनर्दिषः
निर्निनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः