कृदन्तरूपाणि - सु + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनिनर्दिषणम्
अनीयर्
सुनिनर्दिषणीयः - सुनिनर्दिषणीया
ण्वुल्
सुनिनर्दिषकः - सुनिनर्दिषिका
तुमुँन्
सुनिनर्दिषितुम्
तव्य
सुनिनर्दिषितव्यः - सुनिनर्दिषितव्या
तृच्
सुनिनर्दिषिता - सुनिनर्दिषित्री
ल्यप्
सुनिनर्दिष्य
क्तवतुँ
सुनिनर्दिषितवान् - सुनिनर्दिषितवती
क्त
सुनिनर्दिषितः - सुनिनर्दिषिता
शतृँ
सुनिनर्दिषन् - सुनिनर्दिषन्ती
यत्
सुनिनर्दिष्यः - सुनिनर्दिष्या
अच्
सुनिनर्दिषः - सुनिनर्दिषा
घञ्
सुनिनर्दिषः
सुनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः