कृदन्तरूपाणि - दुर् + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्निनर्दिषणम्
अनीयर्
दुर्निनर्दिषणीयः - दुर्निनर्दिषणीया
ण्वुल्
दुर्निनर्दिषकः - दुर्निनर्दिषिका
तुमुँन्
दुर्निनर्दिषितुम्
तव्य
दुर्निनर्दिषितव्यः - दुर्निनर्दिषितव्या
तृच्
दुर्निनर्दिषिता - दुर्निनर्दिषित्री
ल्यप्
दुर्निनर्दिष्य
क्तवतुँ
दुर्निनर्दिषितवान् - दुर्निनर्दिषितवती
क्त
दुर्निनर्दिषितः - दुर्निनर्दिषिता
शतृँ
दुर्निनर्दिषन् - दुर्निनर्दिषन्ती
यत्
दुर्निनर्दिष्यः - दुर्निनर्दिष्या
अच्
दुर्निनर्दिषः - दुर्निनर्दिषा
घञ्
दुर्निनर्दिषः
दुर्निनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः