कृदन्तरूपाणि - प्रति + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनिनर्दिषणम्
अनीयर्
प्रतिनिनर्दिषणीयः - प्रतिनिनर्दिषणीया
ण्वुल्
प्रतिनिनर्दिषकः - प्रतिनिनर्दिषिका
तुमुँन्
प्रतिनिनर्दिषितुम्
तव्य
प्रतिनिनर्दिषितव्यः - प्रतिनिनर्दिषितव्या
तृच्
प्रतिनिनर्दिषिता - प्रतिनिनर्दिषित्री
ल्यप्
प्रतिनिनर्दिष्य
क्तवतुँ
प्रतिनिनर्दिषितवान् - प्रतिनिनर्दिषितवती
क्त
प्रतिनिनर्दिषितः - प्रतिनिनर्दिषिता
शतृँ
प्रतिनिनर्दिषन् - प्रतिनिनर्दिषन्ती
यत्
प्रतिनिनर्दिष्यः - प्रतिनिनर्दिष्या
अच्
प्रतिनिनर्दिषः - प्रतिनिनर्दिषा
घञ्
प्रतिनिनर्दिषः
प्रतिनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः