कृदन्तरूपाणि - प्रति + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनानर्दनम्
अनीयर्
प्रतिनानर्दनीयः - प्रतिनानर्दनीया
ण्वुल्
प्रतिनानर्दकः - प्रतिनानर्दिका
तुमुँन्
प्रतिनानर्दितुम्
तव्य
प्रतिनानर्दितव्यः - प्रतिनानर्दितव्या
तृच्
प्रतिनानर्दिता - प्रतिनानर्दित्री
ल्यप्
प्रतिनानर्द्य
क्तवतुँ
प्रतिनानर्दितवान् - प्रतिनानर्दितवती
क्त
प्रतिनानर्दितः - प्रतिनानर्दिता
शतृँ
प्रतिनानर्दन् - प्रतिनानर्दती
ण्यत्
प्रतिनानर्द्यः - प्रतिनानर्द्या
अच्
प्रतिनानर्दः - प्रतिनानर्दा
घञ्
प्रतिनानर्दः
प्रतिनानर्दा


सनादि प्रत्ययाः

उपसर्गाः