कृदन्तरूपाणि - नि + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनानर्दनम्
अनीयर्
निनानर्दनीयः - निनानर्दनीया
ण्वुल्
निनानर्दकः - निनानर्दिका
तुमुँन्
निनानर्दितुम्
तव्य
निनानर्दितव्यः - निनानर्दितव्या
तृच्
निनानर्दिता - निनानर्दित्री
ल्यप्
निनानर्द्य
क्तवतुँ
निनानर्दितवान् - निनानर्दितवती
क्त
निनानर्दितः - निनानर्दिता
शतृँ
निनानर्दन् - निनानर्दती
ण्यत्
निनानर्द्यः - निनानर्द्या
अच्
निनानर्दः - निनानर्दा
घञ्
निनानर्दः
निनानर्दा


सनादि प्रत्ययाः

उपसर्गाः