कृदन्तरूपाणि - अनु + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुनानर्दनम्
अनीयर्
अनुनानर्दनीयः - अनुनानर्दनीया
ण्वुल्
अनुनानर्दकः - अनुनानर्दिका
तुमुँन्
अनुनानर्दितुम्
तव्य
अनुनानर्दितव्यः - अनुनानर्दितव्या
तृच्
अनुनानर्दिता - अनुनानर्दित्री
ल्यप्
अनुनानर्द्य
क्तवतुँ
अनुनानर्दितवान् - अनुनानर्दितवती
क्त
अनुनानर्दितः - अनुनानर्दिता
शतृँ
अनुनानर्दन् - अनुनानर्दती
ण्यत्
अनुनानर्द्यः - अनुनानर्द्या
अच्
अनुनानर्दः - अनुनानर्दा
घञ्
अनुनानर्दः
अनुनानर्दा


सनादि प्रत्ययाः

उपसर्गाः