कृदन्तरूपाणि - अभि + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनानर्दनम्
अनीयर्
अभिनानर्दनीयः - अभिनानर्दनीया
ण्वुल्
अभिनानर्दकः - अभिनानर्दिका
तुमुँन्
अभिनानर्दितुम्
तव्य
अभिनानर्दितव्यः - अभिनानर्दितव्या
तृच्
अभिनानर्दिता - अभिनानर्दित्री
ल्यप्
अभिनानर्द्य
क्तवतुँ
अभिनानर्दितवान् - अभिनानर्दितवती
क्त
अभिनानर्दितः - अभिनानर्दिता
शतृँ
अभिनानर्दन् - अभिनानर्दती
ण्यत्
अभिनानर्द्यः - अभिनानर्द्या
अच्
अभिनानर्दः - अभिनानर्दा
घञ्
अभिनानर्दः
अभिनानर्दा


सनादि प्रत्ययाः

उपसर्गाः