कृदन्तरूपाणि - अभि + नर्द् + णिच्+सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिनर्दयिषणम्
अनीयर्
अभिनिनर्दयिषणीयः - अभिनिनर्दयिषणीया
ण्वुल्
अभिनिनर्दयिषकः - अभिनिनर्दयिषिका
तुमुँन्
अभिनिनर्दयिषितुम्
तव्य
अभिनिनर्दयिषितव्यः - अभिनिनर्दयिषितव्या
तृच्
अभिनिनर्दयिषिता - अभिनिनर्दयिषित्री
ल्यप्
अभिनिनर्दयिष्य
क्तवतुँ
अभिनिनर्दयिषितवान् - अभिनिनर्दयिषितवती
क्त
अभिनिनर्दयिषितः - अभिनिनर्दयिषिता
शतृँ
अभिनिनर्दयिषन् - अभिनिनर्दयिषन्ती
शानच्
अभिनिनर्दयिषमाणः - अभिनिनर्दयिषमाणा
यत्
अभिनिनर्दयिष्यः - अभिनिनर्दयिष्या
अच्
अभिनिनर्दयिषः - अभिनिनर्दयिषा
घञ्
अभिनिनर्दयिषः
अभिनिनर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः