कृदन्तरूपाणि - अभि + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिनर्दिषणम्
अनीयर्
अभिनिनर्दिषणीयः - अभिनिनर्दिषणीया
ण्वुल्
अभिनिनर्दिषकः - अभिनिनर्दिषिका
तुमुँन्
अभिनिनर्दिषितुम्
तव्य
अभिनिनर्दिषितव्यः - अभिनिनर्दिषितव्या
तृच्
अभिनिनर्दिषिता - अभिनिनर्दिषित्री
ल्यप्
अभिनिनर्दिष्य
क्तवतुँ
अभिनिनर्दिषितवान् - अभिनिनर्दिषितवती
क्त
अभिनिनर्दिषितः - अभिनिनर्दिषिता
शतृँ
अभिनिनर्दिषन् - अभिनिनर्दिषन्ती
यत्
अभिनिनर्दिष्यः - अभिनिनर्दिष्या
अच्
अभिनिनर्दिषः - अभिनिनर्दिषा
घञ्
अभिनिनर्दिषः
अभिनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः