कृदन्तरूपाणि - परा + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानिनर्दिषणम्
अनीयर्
परानिनर्दिषणीयः - परानिनर्दिषणीया
ण्वुल्
परानिनर्दिषकः - परानिनर्दिषिका
तुमुँन्
परानिनर्दिषितुम्
तव्य
परानिनर्दिषितव्यः - परानिनर्दिषितव्या
तृच्
परानिनर्दिषिता - परानिनर्दिषित्री
ल्यप्
परानिनर्दिष्य
क्तवतुँ
परानिनर्दिषितवान् - परानिनर्दिषितवती
क्त
परानिनर्दिषितः - परानिनर्दिषिता
शतृँ
परानिनर्दिषन् - परानिनर्दिषन्ती
यत्
परानिनर्दिष्यः - परानिनर्दिष्या
अच्
परानिनर्दिषः - परानिनर्दिषा
घञ्
परानिनर्दिषः
परानिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः