कृदन्तरूपाणि - आङ् + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनिनर्दिषणम्
अनीयर्
आनिनर्दिषणीयः - आनिनर्दिषणीया
ण्वुल्
आनिनर्दिषकः - आनिनर्दिषिका
तुमुँन्
आनिनर्दिषितुम्
तव्य
आनिनर्दिषितव्यः - आनिनर्दिषितव्या
तृच्
आनिनर्दिषिता - आनिनर्दिषित्री
ल्यप्
आनिनर्दिष्य
क्तवतुँ
आनिनर्दिषितवान् - आनिनर्दिषितवती
क्त
आनिनर्दिषितः - आनिनर्दिषिता
शतृँ
आनिनर्दिषन् - आनिनर्दिषन्ती
यत्
आनिनर्दिष्यः - आनिनर्दिष्या
अच्
आनिनर्दिषः - आनिनर्दिषा
घञ्
आनिनर्दिषः
आनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः