कृदन्तरूपाणि - अव + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवनिनर्दिषणम्
अनीयर्
अवनिनर्दिषणीयः - अवनिनर्दिषणीया
ण्वुल्
अवनिनर्दिषकः - अवनिनर्दिषिका
तुमुँन्
अवनिनर्दिषितुम्
तव्य
अवनिनर्दिषितव्यः - अवनिनर्दिषितव्या
तृच्
अवनिनर्दिषिता - अवनिनर्दिषित्री
ल्यप्
अवनिनर्दिष्य
क्तवतुँ
अवनिनर्दिषितवान् - अवनिनर्दिषितवती
क्त
अवनिनर्दिषितः - अवनिनर्दिषिता
शतृँ
अवनिनर्दिषन् - अवनिनर्दिषन्ती
यत्
अवनिनर्दिष्यः - अवनिनर्दिष्या
अच्
अवनिनर्दिषः - अवनिनर्दिषा
घञ्
अवनिनर्दिषः
अवनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः