कृदन्तरूपाणि - उत् + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्निनर्दिषणम् / उद्निनर्दिषणम्
अनीयर्
उन्निनर्दिषणीयः / उद्निनर्दिषणीयः - उन्निनर्दिषणीया / उद्निनर्दिषणीया
ण्वुल्
उन्निनर्दिषकः / उद्निनर्दिषकः - उन्निनर्दिषिका / उद्निनर्दिषिका
तुमुँन्
उन्निनर्दिषितुम् / उद्निनर्दिषितुम्
तव्य
उन्निनर्दिषितव्यः / उद्निनर्दिषितव्यः - उन्निनर्दिषितव्या / उद्निनर्दिषितव्या
तृच्
उन्निनर्दिषिता / उद्निनर्दिषिता - उन्निनर्दिषित्री / उद्निनर्दिषित्री
ल्यप्
उन्निनर्दिष्य / उद्निनर्दिष्य
क्तवतुँ
उन्निनर्दिषितवान् / उद्निनर्दिषितवान् - उन्निनर्दिषितवती / उद्निनर्दिषितवती
क्त
उन्निनर्दिषितः / उद्निनर्दिषितः - उन्निनर्दिषिता / उद्निनर्दिषिता
शतृँ
उन्निनर्दिषन् / उद्निनर्दिषन् - उन्निनर्दिषन्ती / उद्निनर्दिषन्ती
यत्
उन्निनर्दिष्यः / उद्निनर्दिष्यः - उन्निनर्दिष्या / उद्निनर्दिष्या
अच्
उन्निनर्दिषः / उद्निनर्दिषः - उन्निनर्दिषा - उद्निनर्दिषा
घञ्
उन्निनर्दिषः / उद्निनर्दिषः
उन्निनर्दिषा / उद्निनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः