कृदन्तरूपाणि - अति + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनिनर्दिषणम्
अनीयर्
अतिनिनर्दिषणीयः - अतिनिनर्दिषणीया
ण्वुल्
अतिनिनर्दिषकः - अतिनिनर्दिषिका
तुमुँन्
अतिनिनर्दिषितुम्
तव्य
अतिनिनर्दिषितव्यः - अतिनिनर्दिषितव्या
तृच्
अतिनिनर्दिषिता - अतिनिनर्दिषित्री
ल्यप्
अतिनिनर्दिष्य
क्तवतुँ
अतिनिनर्दिषितवान् - अतिनिनर्दिषितवती
क्त
अतिनिनर्दिषितः - अतिनिनर्दिषिता
शतृँ
अतिनिनर्दिषन् - अतिनिनर्दिषन्ती
यत्
अतिनिनर्दिष्यः - अतिनिनर्दिष्या
अच्
अतिनिनर्दिषः - अतिनिनर्दिषा
घञ्
अतिनिनर्दिषः
अतिनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः