कृदन्तरूपाणि - अति + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिनानर्दनम्
अनीयर्
अतिनानर्दनीयः - अतिनानर्दनीया
ण्वुल्
अतिनानर्दकः - अतिनानर्दिका
तुमुँन्
अतिनानर्दितुम्
तव्य
अतिनानर्दितव्यः - अतिनानर्दितव्या
तृच्
अतिनानर्दिता - अतिनानर्दित्री
ल्यप्
अतिनानर्द्य
क्तवतुँ
अतिनानर्दितवान् - अतिनानर्दितवती
क्त
अतिनानर्दितः - अतिनानर्दिता
शतृँ
अतिनानर्दन् - अतिनानर्दती
ण्यत्
अतिनानर्द्यः - अतिनानर्द्या
अच्
अतिनानर्दः - अतिनानर्दा
घञ्
अतिनानर्दः
अतिनानर्दा


सनादि प्रत्ययाः

उपसर्गाः