कृदन्तरूपाणि - परि + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनानर्दनम्
अनीयर्
परिनानर्दनीयः - परिनानर्दनीया
ण्वुल्
परिनानर्दकः - परिनानर्दिका
तुमुँन्
परिनानर्दितुम्
तव्य
परिनानर्दितव्यः - परिनानर्दितव्या
तृच्
परिनानर्दिता - परिनानर्दित्री
ल्यप्
परिनानर्द्य
क्तवतुँ
परिनानर्दितवान् - परिनानर्दितवती
क्त
परिनानर्दितः - परिनानर्दिता
शतृँ
परिनानर्दन् - परिनानर्दती
ण्यत्
परिनानर्द्यः - परिनानर्द्या
अच्
परिनानर्दः - परिनानर्दा
घञ्
परिनानर्दः
परिनानर्दा


सनादि प्रत्ययाः

उपसर्गाः