कृदन्तरूपाणि - परि + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनर्दनम्
अनीयर्
परिनर्दनीयः - परिनर्दनीया
ण्वुल्
परिनर्दकः - परिनर्दिका
तुमुँन्
परिनर्दितुम्
तव्य
परिनर्दितव्यः - परिनर्दितव्या
तृच्
परिनर्दिता - परिनर्दित्री
ल्यप्
परिनर्द्य
क्तवतुँ
परिनर्दितवान् - परिनर्दितवती
क्त
परिनर्दितः - परिनर्दिता
शतृँ
परिनर्दन् - परिनर्दन्ती
ण्यत्
परिनर्द्यः - परिनर्द्या
अच्
परिनर्दः - परिनर्दा
घञ्
परिनर्दः
परिनर्दा


सनादि प्रत्ययाः

उपसर्गाः