कृदन्तरूपाणि - सम् + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नर्दनम् / संनर्दनम्
अनीयर्
सन्नर्दनीयः / संनर्दनीयः - सन्नर्दनीया / संनर्दनीया
ण्वुल्
सन्नर्दकः / संनर्दकः - सन्नर्दिका / संनर्दिका
तुमुँन्
सन्नर्दितुम् / संनर्दितुम्
तव्य
सन्नर्दितव्यः / संनर्दितव्यः - सन्नर्दितव्या / संनर्दितव्या
तृच्
सन्नर्दिता / संनर्दिता - सन्नर्दित्री / संनर्दित्री
ल्यप्
सन्नर्द्य / संनर्द्य
क्तवतुँ
सन्नर्दितवान् / संनर्दितवान् - सन्नर्दितवती / संनर्दितवती
क्त
सन्नर्दितः / संनर्दितः - सन्नर्दिता / संनर्दिता
शतृँ
सन्नर्दन् / संनर्दन् - सन्नर्दन्ती / संनर्दन्ती
ण्यत्
सन्नर्द्यः / संनर्द्यः - सन्नर्द्या / संनर्द्या
अच्
सन्नर्दः / संनर्दः - सन्नर्दा - संनर्दा
घञ्
सन्नर्दः / संनर्दः
सन्नर्दा / संनर्दा


सनादि प्रत्ययाः

उपसर्गाः