कृदन्तरूपाणि - प्रति + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनर्दनम्
अनीयर्
प्रतिनर्दनीयः - प्रतिनर्दनीया
ण्वुल्
प्रतिनर्दकः - प्रतिनर्दिका
तुमुँन्
प्रतिनर्दितुम्
तव्य
प्रतिनर्दितव्यः - प्रतिनर्दितव्या
तृच्
प्रतिनर्दिता - प्रतिनर्दित्री
ल्यप्
प्रतिनर्द्य
क्तवतुँ
प्रतिनर्दितवान् - प्रतिनर्दितवती
क्त
प्रतिनर्दितः - प्रतिनर्दिता
शतृँ
प्रतिनर्दन् - प्रतिनर्दन्ती
ण्यत्
प्रतिनर्द्यः - प्रतिनर्द्या
अच्
प्रतिनर्दः - प्रतिनर्दा
घञ्
प्रतिनर्दः
प्रतिनर्दा


सनादि प्रत्ययाः

उपसर्गाः