कृदन्तरूपाणि - सु + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनर्दनम्
अनीयर्
सुनर्दनीयः - सुनर्दनीया
ण्वुल्
सुनर्दकः - सुनर्दिका
तुमुँन्
सुनर्दितुम्
तव्य
सुनर्दितव्यः - सुनर्दितव्या
तृच्
सुनर्दिता - सुनर्दित्री
ल्यप्
सुनर्द्य
क्तवतुँ
सुनर्दितवान् - सुनर्दितवती
क्त
सुनर्दितः - सुनर्दिता
शतृँ
सुनर्दन् - सुनर्दन्ती
ण्यत्
सुनर्द्यः - सुनर्द्या
अच्
सुनर्दः - सुनर्दा
घञ्
सुनर्दः
सुनर्दा


सनादि प्रत्ययाः

उपसर्गाः