कृदन्तरूपाणि - उत् + नर्द् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नर्दनम् / उद्नर्दनम्
अनीयर्
उन्नर्दनीयः / उद्नर्दनीयः - उन्नर्दनीया / उद्नर्दनीया
ण्वुल्
उन्नर्दकः / उद्नर्दकः - उन्नर्दिका / उद्नर्दिका
तुमुँन्
उन्नर्दितुम् / उद्नर्दितुम्
तव्य
उन्नर्दितव्यः / उद्नर्दितव्यः - उन्नर्दितव्या / उद्नर्दितव्या
तृच्
उन्नर्दिता / उद्नर्दिता - उन्नर्दित्री / उद्नर्दित्री
ल्यप्
उन्नर्द्य / उद्नर्द्य
क्तवतुँ
उन्नर्दितवान् / उद्नर्दितवान् - उन्नर्दितवती / उद्नर्दितवती
क्त
उन्नर्दितः / उद्नर्दितः - उन्नर्दिता / उद्नर्दिता
शतृँ
उन्नर्दन् / उद्नर्दन् - उन्नर्दन्ती / उद्नर्दन्ती
ण्यत्
उन्नर्द्यः / उद्नर्द्यः - उन्नर्द्या / उद्नर्द्या
अच्
उन्नर्दः / उद्नर्दः - उन्नर्दा - उद्नर्दा
घञ्
उन्नर्दः / उद्नर्दः
उन्नर्दा / उद्नर्दा


सनादि प्रत्ययाः

उपसर्गाः