कृदन्तरूपाणि - सम् + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नानर्दनम् / संनानर्दनम्
अनीयर्
सन्नानर्दनीयः / संनानर्दनीयः - सन्नानर्दनीया / संनानर्दनीया
ण्वुल्
सन्नानर्दकः / संनानर्दकः - सन्नानर्दिका / संनानर्दिका
तुमुँन्
सन्नानर्दितुम् / संनानर्दितुम्
तव्य
सन्नानर्दितव्यः / संनानर्दितव्यः - सन्नानर्दितव्या / संनानर्दितव्या
तृच्
सन्नानर्दिता / संनानर्दिता - सन्नानर्दित्री / संनानर्दित्री
ल्यप्
सन्नानर्द्य / संनानर्द्य
क्तवतुँ
सन्नानर्दितवान् / संनानर्दितवान् - सन्नानर्दितवती / संनानर्दितवती
क्त
सन्नानर्दितः / संनानर्दितः - सन्नानर्दिता / संनानर्दिता
शतृँ
सन्नानर्दन् / संनानर्दन् - सन्नानर्दती / संनानर्दती
ण्यत्
सन्नानर्द्यः / संनानर्द्यः - सन्नानर्द्या / संनानर्द्या
अच्
सन्नानर्दः / संनानर्दः - सन्नानर्दा - संनानर्दा
घञ्
सन्नानर्दः / संनानर्दः
सन्नानर्दा / संनानर्दा


सनादि प्रत्ययाः

उपसर्गाः