कृदन्तरूपाणि - दुस् + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नानर्दनम्
अनीयर्
दुर्नानर्दनीयः - दुर्नानर्दनीया
ण्वुल्
दुर्नानर्दकः - दुर्नानर्दिका
तुमुँन्
दुर्नानर्दितुम्
तव्य
दुर्नानर्दितव्यः - दुर्नानर्दितव्या
तृच्
दुर्नानर्दिता - दुर्नानर्दित्री
ल्यप्
दुर्नानर्द्य
क्तवतुँ
दुर्नानर्दितवान् - दुर्नानर्दितवती
क्त
दुर्नानर्दितः - दुर्नानर्दिता
शतृँ
दुर्नानर्दन् - दुर्नानर्दती
ण्यत्
दुर्नानर्द्यः - दुर्नानर्द्या
अच्
दुर्नानर्दः - दुर्नानर्दा
घञ्
दुर्नानर्दः
दुर्नानर्दा


सनादि प्रत्ययाः

उपसर्गाः