कृदन्तरूपाणि - परा + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परानानर्दनम्
अनीयर्
परानानर्दनीयः - परानानर्दनीया
ण्वुल्
परानानर्दकः - परानानर्दिका
तुमुँन्
परानानर्दितुम्
तव्य
परानानर्दितव्यः - परानानर्दितव्या
तृच्
परानानर्दिता - परानानर्दित्री
ल्यप्
परानानर्द्य
क्तवतुँ
परानानर्दितवान् - परानानर्दितवती
क्त
परानानर्दितः - परानानर्दिता
शतृँ
परानानर्दन् - परानानर्दती
ण्यत्
परानानर्द्यः - परानानर्द्या
अच्
परानानर्दः - परानानर्दा
घञ्
परानानर्दः
परानानर्दा


सनादि प्रत्ययाः

उपसर्गाः