कृदन्तरूपाणि - उत् + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नानर्दनम् / उद्नानर्दनम्
अनीयर्
उन्नानर्दनीयः / उद्नानर्दनीयः - उन्नानर्दनीया / उद्नानर्दनीया
ण्वुल्
उन्नानर्दकः / उद्नानर्दकः - उन्नानर्दिका / उद्नानर्दिका
तुमुँन्
उन्नानर्दितुम् / उद्नानर्दितुम्
तव्य
उन्नानर्दितव्यः / उद्नानर्दितव्यः - उन्नानर्दितव्या / उद्नानर्दितव्या
तृच्
उन्नानर्दिता / उद्नानर्दिता - उन्नानर्दित्री / उद्नानर्दित्री
ल्यप्
उन्नानर्द्य / उद्नानर्द्य
क्तवतुँ
उन्नानर्दितवान् / उद्नानर्दितवान् - उन्नानर्दितवती / उद्नानर्दितवती
क्त
उन्नानर्दितः / उद्नानर्दितः - उन्नानर्दिता / उद्नानर्दिता
शतृँ
उन्नानर्दन् / उद्नानर्दन् - उन्नानर्दती / उद्नानर्दती
ण्यत्
उन्नानर्द्यः / उद्नानर्द्यः - उन्नानर्द्या / उद्नानर्द्या
अच्
उन्नानर्दः / उद्नानर्दः - उन्नानर्दा - उद्नानर्दा
घञ्
उन्नानर्दः / उद्नानर्दः
उन्नानर्दा / उद्नानर्दा


सनादि प्रत्ययाः

उपसर्गाः