कृदन्तरूपाणि - आङ् + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनानर्दनम्
अनीयर्
आनानर्दनीयः - आनानर्दनीया
ण्वुल्
आनानर्दकः - आनानर्दिका
तुमुँन्
आनानर्दितुम्
तव्य
आनानर्दितव्यः - आनानर्दितव्या
तृच्
आनानर्दिता - आनानर्दित्री
ल्यप्
आनानर्द्य
क्तवतुँ
आनानर्दितवान् - आनानर्दितवती
क्त
आनानर्दितः - आनानर्दिता
शतृँ
आनानर्दन् - आनानर्दती
ण्यत्
आनानर्द्यः - आनानर्द्या
अच्
आनानर्दः - आनानर्दा
घञ्
आनानर्दः
आनानर्दा


सनादि प्रत्ययाः

उपसर्गाः