कृदन्तरूपाणि - सु + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनानर्दनम्
अनीयर्
सुनानर्दनीयः - सुनानर्दनीया
ण्वुल्
सुनानर्दकः - सुनानर्दिका
तुमुँन्
सुनानर्दितुम्
तव्य
सुनानर्दितव्यः - सुनानर्दितव्या
तृच्
सुनानर्दिता - सुनानर्दित्री
ल्यप्
सुनानर्द्य
क्तवतुँ
सुनानर्दितवान् - सुनानर्दितवती
क्त
सुनानर्दितः - सुनानर्दिता
शतृँ
सुनानर्दन् - सुनानर्दती
ण्यत्
सुनानर्द्यः - सुनानर्द्या
अच्
सुनानर्दः - सुनानर्दा
घञ्
सुनानर्दः
सुनानर्दा


सनादि प्रत्ययाः

उपसर्गाः