कृदन्तरूपाणि - अधि + नर्द् + यङ्लुक् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनानर्दनम्
अनीयर्
अधिनानर्दनीयः - अधिनानर्दनीया
ण्वुल्
अधिनानर्दकः - अधिनानर्दिका
तुमुँन्
अधिनानर्दितुम्
तव्य
अधिनानर्दितव्यः - अधिनानर्दितव्या
तृच्
अधिनानर्दिता - अधिनानर्दित्री
ल्यप्
अधिनानर्द्य
क्तवतुँ
अधिनानर्दितवान् - अधिनानर्दितवती
क्त
अधिनानर्दितः - अधिनानर्दिता
शतृँ
अधिनानर्दन् - अधिनानर्दती
ण्यत्
अधिनानर्द्यः - अधिनानर्द्या
अच्
अधिनानर्दः - अधिनानर्दा
घञ्
अधिनानर्दः
अधिनानर्दा


सनादि प्रत्ययाः

उपसर्गाः