कृदन्तरूपाणि - परि + नर्द् + णिच् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनिनर्दयिषणम्
अनीयर्
परिनिनर्दयिषणीयः - परिनिनर्दयिषणीया
ण्वुल्
परिनिनर्दयिषकः - परिनिनर्दयिषिका
तुमुँन्
परिनिनर्दयिषितुम्
तव्य
परिनिनर्दयिषितव्यः - परिनिनर्दयिषितव्या
तृच्
परिनिनर्दयिषिता - परिनिनर्दयिषित्री
ल्यप्
परिनिनर्दयिष्य
क्तवतुँ
परिनिनर्दयिषितवान् - परिनिनर्दयिषितवती
क्त
परिनिनर्दयिषितः - परिनिनर्दयिषिता
शतृँ
परिनिनर्दयिषन् - परिनिनर्दयिषन्ती
शानच्
परिनिनर्दयिषमाणः - परिनिनर्दयिषमाणा
यत्
परिनिनर्दयिष्यः - परिनिनर्दयिष्या
अच्
परिनिनर्दयिषः - परिनिनर्दयिषा
घञ्
परिनिनर्दयिषः
परिनिनर्दयिषा


सनादि प्रत्ययाः

उपसर्गाः