कृदन्तरूपाणि - प्र + नर्द् + सन् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनिनर्दिषणम्
अनीयर्
प्रनिनर्दिषणीयः - प्रनिनर्दिषणीया
ण्वुल्
प्रनिनर्दिषकः - प्रनिनर्दिषिका
तुमुँन्
प्रनिनर्दिषितुम्
तव्य
प्रनिनर्दिषितव्यः - प्रनिनर्दिषितव्या
तृच्
प्रनिनर्दिषिता - प्रनिनर्दिषित्री
ल्यप्
प्रनिनर्दिष्य
क्तवतुँ
प्रनिनर्दिषितवान् - प्रनिनर्दिषितवती
क्त
प्रनिनर्दिषितः - प्रनिनर्दिषिता
शतृँ
प्रनिनर्दिषन् - प्रनिनर्दिषन्ती
यत्
प्रनिनर्दिष्यः - प्रनिनर्दिष्या
अच्
प्रनिनर्दिषः - प्रनिनर्दिषा
घञ्
प्रनिनर्दिषः
प्रनिनर्दिषा


सनादि प्रत्ययाः

उपसर्गाः