कृदन्तरूपाणि - अभि + नर्द् + णिच् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनर्दनम्
अनीयर्
अभिनर्दनीयः - अभिनर्दनीया
ण्वुल्
अभिनर्दकः - अभिनर्दिका
तुमुँन्
अभिनर्दयितुम्
तव्य
अभिनर्दयितव्यः - अभिनर्दयितव्या
तृच्
अभिनर्दयिता - अभिनर्दयित्री
ल्यप्
अभिनर्द्य
क्तवतुँ
अभिनर्दितवान् - अभिनर्दितवती
क्त
अभिनर्दितः - अभिनर्दिता
शतृँ
अभिनर्दयन् - अभिनर्दयन्ती
शानच्
अभिनर्दयमानः - अभिनर्दयमाना
यत्
अभिनर्द्यः - अभिनर्द्या
अच्
अभिनर्दः - अभिनर्दा
युच्
अभिनर्दना


सनादि प्रत्ययाः

उपसर्गाः