कृदन्तरूपाणि - नर्द् + णिच् - नर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नर्दनम्
अनीयर्
नर्दनीयः - नर्दनीया
ण्वुल्
नर्दकः - नर्दिका
तुमुँन्
नर्दयितुम्
तव्य
नर्दयितव्यः - नर्दयितव्या
तृच्
नर्दयिता - नर्दयित्री
क्त्वा
नर्दयित्वा
क्तवतुँ
नर्दितवान् - नर्दितवती
क्त
नर्दितः - नर्दिता
शतृँ
नर्दयन् - नर्दयन्ती
शानच्
नर्दयमानः - नर्दयमाना
यत्
नर्द्यः - नर्द्या
अच्
नर्दः - नर्दा
युच्
नर्दना


सनादि प्रत्ययाः

उपसर्गाः