कृदन्तरूपाणि - परि + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिग्रन्थनम्
अनीयर्
परिग्रन्थनीयः - परिग्रन्थनीया
ण्वुल्
परिग्रन्थकः - परिग्रन्थिका
तुमुँन्
परिग्रन्थयितुम् / परिग्रन्थितुम्
तव्य
परिग्रन्थयितव्यः / परिग्रन्थितव्यः - परिग्रन्थयितव्या / परिग्रन्थितव्या
तृच्
परिग्रन्थयिता / परिग्रन्थिता - परिग्रन्थयित्री / परिग्रन्थित्री
ल्यप्
परिग्रन्थ्य / परिग्रथ्य
क्तवतुँ
परिग्रन्थितवान् / परिग्रथितवान् - परिग्रन्थितवती / परिग्रथितवती
क्त
परिग्रन्थितः / परिग्रथितः - परिग्रन्थिता / परिग्रथिता
शतृँ
परिग्रन्थयन् / परिग्रन्थन् - परिग्रन्थयन्ती / परिग्रन्थन्ती
शानच्
परिग्रन्थयमानः / परिग्रन्थमानः - परिग्रन्थयमाना / परिग्रन्थमाना
यत्
परिग्रन्थ्यः - परिग्रन्थ्या
ण्यत्
परिग्रन्थ्यः - परिग्रन्थ्या
अच्
परिग्रन्थः - परिग्रन्था
घञ्
परिग्रन्थः
क्तिन्
परिग्रत्तिः
परिग्रन्था
युच्
परिग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः