कृदन्तरूपाणि - ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ग्रन्थनम्
अनीयर्
ग्रन्थनीयः - ग्रन्थनीया
ण्वुल्
ग्रन्थकः - ग्रन्थिका
तुमुँन्
ग्रन्थयितुम् / ग्रन्थितुम्
तव्य
ग्रन्थयितव्यः / ग्रन्थितव्यः - ग्रन्थयितव्या / ग्रन्थितव्या
तृच्
ग्रन्थयिता / ग्रन्थिता - ग्रन्थयित्री / ग्रन्थित्री
क्त्वा
ग्रन्थयित्वा / ग्रथित्वा / ग्रन्थित्वा
क्तवतुँ
ग्रन्थितवान् / ग्रथितवान् - ग्रन्थितवती / ग्रथितवती
क्त
ग्रन्थितः / ग्रथितः - ग्रन्थिता / ग्रथिता
शतृँ
ग्रन्थयन् / ग्रन्थन् - ग्रन्थयन्ती / ग्रन्थन्ती
शानच्
ग्रन्थयमानः / ग्रन्थमानः - ग्रन्थयमाना / ग्रन्थमाना
यत्
ग्रन्थ्यः - ग्रन्थ्या
ण्यत्
ग्रन्थ्यः - ग्रन्थ्या
अच्
ग्रन्थः - ग्रन्था
घञ्
ग्रन्थः
क्तिन्
ग्रत्तिः
ग्रन्था
युच्
ग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः