कृदन्तरूपाणि - अनु + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुग्रन्थनम्
अनीयर्
अनुग्रन्थनीयः - अनुग्रन्थनीया
ण्वुल्
अनुग्रन्थकः - अनुग्रन्थिका
तुमुँन्
अनुग्रन्थयितुम् / अनुग्रन्थितुम्
तव्य
अनुग्रन्थयितव्यः / अनुग्रन्थितव्यः - अनुग्रन्थयितव्या / अनुग्रन्थितव्या
तृच्
अनुग्रन्थयिता / अनुग्रन्थिता - अनुग्रन्थयित्री / अनुग्रन्थित्री
ल्यप्
अनुग्रन्थ्य / अनुग्रथ्य
क्तवतुँ
अनुग्रन्थितवान् / अनुग्रथितवान् - अनुग्रन्थितवती / अनुग्रथितवती
क्त
अनुग्रन्थितः / अनुग्रथितः - अनुग्रन्थिता / अनुग्रथिता
शतृँ
अनुग्रन्थयन् / अनुग्रन्थन् - अनुग्रन्थयन्ती / अनुग्रन्थन्ती
शानच्
अनुग्रन्थयमानः / अनुग्रन्थमानः - अनुग्रन्थयमाना / अनुग्रन्थमाना
यत्
अनुग्रन्थ्यः - अनुग्रन्थ्या
ण्यत्
अनुग्रन्थ्यः - अनुग्रन्थ्या
अच्
अनुग्रन्थः - अनुग्रन्था
घञ्
अनुग्रन्थः
क्तिन्
अनुग्रत्तिः
अनुग्रन्था
युच्
अनुग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः