कृदन्तरूपाणि - दुस् + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ग्रन्थनम्
अनीयर्
दुर्ग्रन्थनीयः - दुर्ग्रन्थनीया
ण्वुल्
दुर्ग्रन्थकः - दुर्ग्रन्थिका
तुमुँन्
दुर्ग्रन्थयितुम् / दुर्ग्रन्थितुम्
तव्य
दुर्ग्रन्थयितव्यः / दुर्ग्रन्थितव्यः - दुर्ग्रन्थयितव्या / दुर्ग्रन्थितव्या
तृच्
दुर्ग्रन्थयिता / दुर्ग्रन्थिता - दुर्ग्रन्थयित्री / दुर्ग्रन्थित्री
ल्यप्
दुर्ग्रन्थ्य / दुर्ग्रथ्य
क्तवतुँ
दुर्ग्रन्थितवान् / दुर्ग्रथितवान् - दुर्ग्रन्थितवती / दुर्ग्रथितवती
क्त
दुर्ग्रन्थितः / दुर्ग्रथितः - दुर्ग्रन्थिता / दुर्ग्रथिता
शतृँ
दुर्ग्रन्थयन् / दुर्ग्रन्थन् - दुर्ग्रन्थयन्ती / दुर्ग्रन्थन्ती
शानच्
दुर्ग्रन्थयमानः / दुर्ग्रन्थमानः - दुर्ग्रन्थयमाना / दुर्ग्रन्थमाना
यत्
दुर्ग्रन्थ्यः - दुर्ग्रन्थ्या
ण्यत्
दुर्ग्रन्थ्यः - दुर्ग्रन्थ्या
अच्
दुर्ग्रन्थः - दुर्ग्रन्था
घञ्
दुर्ग्रन्थः
क्तिन्
दुर्ग्रत्तिः
दुर्ग्रन्था
युच्
दुर्ग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः