कृदन्तरूपाणि - अधि + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिग्रन्थनम्
अनीयर्
अधिग्रन्थनीयः - अधिग्रन्थनीया
ण्वुल्
अधिग्रन्थकः - अधिग्रन्थिका
तुमुँन्
अधिग्रन्थयितुम् / अधिग्रन्थितुम्
तव्य
अधिग्रन्थयितव्यः / अधिग्रन्थितव्यः - अधिग्रन्थयितव्या / अधिग्रन्थितव्या
तृच्
अधिग्रन्थयिता / अधिग्रन्थिता - अधिग्रन्थयित्री / अधिग्रन्थित्री
ल्यप्
अधिग्रन्थ्य / अधिग्रथ्य
क्तवतुँ
अधिग्रन्थितवान् / अधिग्रथितवान् - अधिग्रन्थितवती / अधिग्रथितवती
क्त
अधिग्रन्थितः / अधिग्रथितः - अधिग्रन्थिता / अधिग्रथिता
शतृँ
अधिग्रन्थयन् / अधिग्रन्थन् - अधिग्रन्थयन्ती / अधिग्रन्थन्ती
शानच्
अधिग्रन्थयमानः / अधिग्रन्थमानः - अधिग्रन्थयमाना / अधिग्रन्थमाना
यत्
अधिग्रन्थ्यः - अधिग्रन्थ्या
ण्यत्
अधिग्रन्थ्यः - अधिग्रन्थ्या
अच्
अधिग्रन्थः - अधिग्रन्था
घञ्
अधिग्रन्थः
क्तिन्
अधिग्रत्तिः
अधिग्रन्था
युच्
अधिग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः