कृदन्तरूपाणि - नि + ग्रन्थ् - ग्रन्थँ बन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निग्रन्थनम्
अनीयर्
निग्रन्थनीयः - निग्रन्थनीया
ण्वुल्
निग्रन्थकः - निग्रन्थिका
तुमुँन्
निग्रन्थयितुम् / निग्रन्थितुम्
तव्य
निग्रन्थयितव्यः / निग्रन्थितव्यः - निग्रन्थयितव्या / निग्रन्थितव्या
तृच्
निग्रन्थयिता / निग्रन्थिता - निग्रन्थयित्री / निग्रन्थित्री
ल्यप्
निग्रन्थ्य / निग्रथ्य
क्तवतुँ
निग्रन्थितवान् / निग्रथितवान् - निग्रन्थितवती / निग्रथितवती
क्त
निग्रन्थितः / निग्रथितः - निग्रन्थिता / निग्रथिता
शतृँ
निग्रन्थयन् / निग्रन्थन् - निग्रन्थयन्ती / निग्रन्थन्ती
शानच्
निग्रन्थयमानः / निग्रन्थमानः - निग्रन्थयमाना / निग्रन्थमाना
यत्
निग्रन्थ्यः - निग्रन्थ्या
ण्यत्
निग्रन्थ्यः - निग्रन्थ्या
अच्
निग्रन्थः - निग्रन्था
घञ्
निग्रन्थः
क्तिन्
निग्रत्तिः
निग्रन्था
युच्
निग्रन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः